Ucchista Ganapati Stotram – ucchiṣṭa gaṇapati stōtram1 Lyrics In English

Share Lyrics

Ucchista Ganapati Stotram – ucchiṣṭa gaṇapati stōtram Lyrics – In English


Ucchista Ganapati is one of the 32 forms for Lord Ganesha and is the primary deity of the Uchchhishta Ganapatya sect, one of six major schools of the Ganapatyas. He is the tantric aspect of Lord Ganapathy. Ucchista Ganapathy is depicted in blue complexion with six hands along with his consort Shakti Devi. Get Sri Ucchista Ganapati Stotram in Kannada Lyrics here and chant it with devotion for the grace of Lord Ganesha.


 

Ucchista Ganapati Stotram

Lyrics

dēvyuvāca |

namāmi dēvaṁ sakalārthadaṁ taṁ

suvarṇavarṇaṁ bhujagōpavītam |

gajānanaṁ bhāskaramēkadantaṁ

lambōdaraṁ vāribhavāsanaṁ ca || 1 ||

kēyūriṇaṁ hārakirīṭajuṣṭaṁ

caturbhujaṁ pāśavarābhayāni |

sr̥ṇiṁ ca hastaṁ gaṇapaṁ trinētraṁ

sacāmarastrīyugalēna yuktam || 2 ||

ṣaḍakṣarātmānamanalpabhūṣaṁ

munīśvarairbhārgavapūrvakaiśca |

saṁsēvitaṁ dēvamanāthakalpaṁ

rūpaṁ manōjñaṁ śaraṇaṁ prapadyē || 3 ||

vēdāntavēdyaṁ jagatāmadhīśaṁ

dēvādivandyaṁ sukr̥taikagamyam |

stambēramāsyaṁ nanu candracūḍaṁ

vināyakaṁ taṁ śaraṇaṁ prapadyē || 4 ||

bhavākhyadāvānaladahyamānaṁ

bhaktaṁ svakīyaṁ pariṣiñcatē yaḥ |

gaṇḍasrutāmbhōbhirananyatulyaṁ

vandē gaṇēśaṁ ca tamō:’rinētram || 5 ||

śivasya maulāvavalōkya candraṁ

suśuṇḍayā mugdhatayā svakīyam |

bhagnaṁ viṣāṇaṁ paribhāvya cittē

ākr̥ṣṭacandrō gaṇapō:’vatānnaḥ || 6 ||

piturjaṭājūṭataṭē sadaiva

bhāgīrathī tatra kutūhalēna |

vihartukāmaḥ sa mahīdhraputryā

nivāritaḥ pātu sadā gajāsyaḥ || 7 ||

lambōdarō dēvakumārasaṅghaiḥ

krīḍankumāraṁ jitavānnijēna |

karēṇa cōttōlya nanarta ramyaṁ

dantāvalāsyō bhayataḥ sa pāyāt || 8 ||

āgatya yōccairharinābhipadmaṁ

dadarśa tatrāśu karēṇa tacca |

uddhartumicchanvidhivādavākyaṁ

mumōca bhūtvā caturō gaṇēśaḥ || 9 ||

nirantaraṁ saṁskr̥tadānapaṭ-ṭē

lagnāṁ tu guñjadbhramarāvalīṁ vai |

taṁ śrōtratālairapasārayantaṁ

smarēdgajāsyaṁ nijahr̥tsarōjē || 10 ||

viśvēśamaulisthitajahnukanyā

jalaṁ gr̥hītvā nijapuṣkarēṇa |

haraṁ salīlaṁ pitaraṁ svakīyaṁ

prapūjayanhastimukhaḥ sa pāyāt || 11 ||

stambēramāsyaṁ ghusr̥ṇāṅgarāgaṁ

sindūrapūrāruṇakāntakumbham |

kucandanāśliṣṭakaraṁ gaṇēśaṁ

dhyāyētsvacittē sakalēṣṭadaṁ tam || 12 ||

sa bhīṣmamāturnijapuṣkarēṇa

jalaṁ samādāya kucau svamātuḥ |

prakṣālayāmāsa ṣaḍāsyapītau

svārthaṁ mudē:’sau kalabhānanō:’stu || 13 ||

siñcāma nāgaṁ śiśubhāvamāptaṁ

kēnāpi satkāraṇatō dharitryām |

vaktāramādyaṁ niyamādikānāṁ

lōkaikavandyaṁ praṇamāmi vighnam || 14 ||

āliṅgitaṁ cārurucā mr̥gākṣyā

sambhōgalōlaṁ madavihvalāṅgam |

vighnaughavidhvaṁsanasaktamēkaṁ

namāmi kāntaṁ dviradānanaṁ tam || 15 ||

hēramba udyadravikōṭikāntaḥ

pañcānanēnāpi vicumbitāsyaḥ |

munīnsurānbhaktajanāṁśca sarvā-

-nsa pātu rathyāsu sadā gajāsyaḥ || 16 ||

dvaipāyanōktāni sa niścayēna

svadantakōṭyā nikhilaṁ likhitvā |

dantaṁ purāṇaṁ śubhamindumauli-

-stapōbhirugraṁ manasā smarāmi || 17 ||

krīḍātaṭāntē jaladhāvibhāsyē

vēlājalē lambapatiḥ prabhītaḥ |

vicintya kasyēti surāstadā taṁ

viśvēśvaraṁ vāgbhirabhiṣṭuvanti || 18 ||

vācāṁ nimittaṁ sa nimittamādyaṁ

padaṁ trilōkyāmadadatstutīnām |

sarvaiśca vandyaṁ na ca tasya vandyaḥ

sthāṇōḥ paraṁ rūpamasau sa pāyāt || 19 ||

imāṁ stutiṁ yaḥ paṭhatīha bhaktyā

samāhitaprītiratīva śuddhaḥ |

saṁsēvyatē cēndirayā nitāntaṁ

dāridryasaṅghaṁ sa vidārayēnnaḥ || 20 ||

iti śrīrudrayāmalatantrē haragaurīsaṁvādē ucchiṣṭagaṇēśastōtraṁ samāptam |

 

 

Ucchista Ganapati Stotram – ucchiṣṭa gaṇapati stōtram Song Information

 

Ucchista Ganapati is one of the 32 forms for Lord Ganesha and is the primary deity of the Uchchhishta Ganapatya sect, one of six major schools of the Ganapatyas. He is the tantric aspect of Lord Ganapathy. Ucchista Ganapathy is depicted in blue complexion with six hands along with his consort Shakti Devi. Get Sri Ucchista Ganapati Stotram in Kannada Lyrics here and chant it with devotion for the grace of Lord Ganesha.

 

Ucchista Ganapati Stotram – ucchiṣṭa gaṇapati stōtram Music Video


Share Lyrics

Leave a Comment